[Ganapati Atharvashirsha] ᐈ Lyrics In English With PDF

Ganapati Atharvashirsha English Lyrics

॥ ganapatyatharvasheershhopanishhat (shree ganeshhaatharvashheershham) ॥

om bhadram karne”’bhih shrrinuyaama”’ devaah । bhadram pa”’shyemaakshhabhiryaja”’traah । sthirairangai”””stushhThuvaagm sa”’stanoobhi”’h । vyashe”’ma devahi”’tam yadaayu”’h । svasti na indro”’ vrriddhashra”’vaah । svasti na”’h pooshhaa vishvave”’daah । svasti nastaarkshhyo ari”’shhTanemih । svasti no brrihaspati”’rdadhaatu ॥

om shaantih shaantih shaanti”’h ॥

om nama”’ste ganapa”’taye । tvameva pratyakshham tattva”’masi । tvameva kevalam kartaa”’.asi । tvameva kevalam dhartaa”’.asi । tvameva kevalam hartaa”’.asi । tvameva sarvam khalvida”’m brahmaasi । tvam saakshhaadaatmaa”’.asi nityam ॥ 1 ॥
rri”’tam vachmi । sa”’tyam vachmi ॥ 2 ॥

ava tvam maam । ava”’ vaktaaram””” । ava”’ shrotaaram””” । ava”’ daataaram””” । ava”’ dhaataaram””” । avaanoochaanama”’va shishhyam । ava”’ pashchaattaa”””t । ava”’ purastaa”””t । avottaraattaa”””t । ava”’ dakshhinaattaa”””t । ava”’ chordhvaattaa”””t । avaadharaattaa”””t । sarvato maam paahi paahi”’ samamtaat ॥ 3 ॥

tvam vaanmaya”’stvam chinmayah । tvamaanandamaya”’stvam brahmamayah । tvam sachchidaanandaa.advi”’teeyo.asi । tvam pratyakshham brahmaa”’si । tvam jjhnaanamayo vijjhnaana”’mayo.asi ॥ 4 ॥

sarvam jagadidam tva”’tto jaayate । sarvam jagadidam tva”’ttastishhThati । sarvam jagadidam tvayi laya”’meshhyati । sarvam jagadidam tvayi”’ pratyeti । tvam bhoomiraapo.analo.ani”’lo nabhah । tvam chatvaari vaa”””kpadaani ॥ 5 ॥

tvam gunatra”’yaateetah । tvam avasthaatra”’yaateetah । tvam dehatra”’yaateetah । tvam kaalatra”’yaateetah । tvam moolaadhaarasthito”’.asi nityam । tvam shaktitra”’yaatmakah । tvaam yogino dhyaaya”’nti nityam । tvam brahmaa tvam vishhnustvam rudrastvamindrastvamagnistvam vaayustvam sooryastvam chandramaastvam brahma bhoorbhuvah svarom ॥ 6 ॥

ganaadim””” poorva”’muchchaarya varnaadee”””m stadanamtaram । anusvaarah pa”’ratarah । ardhe”””mdulasitam । taare”’na rriddham । etattava manu”’svaroopam । gakaarah poo”””rvaroopam । akaaro madhya”’maroopam । anusvaarashchaa”””mtyaroopam । bindurutta”’raroopam । naada”’h sandhaanam । sagmhi”’taa samdhih । saishhaa gane”’shavidyaa । gana”’ka rrishhih । nichrridgaaya”’treecChamdah । shree mahaaganapati”’rdevataa । om gam ganapa”’taye namah ॥ 7 ॥

ekadamtaaya”’ vidmahe”’ vakratumDaaya”’ dheemahi ।
tanno”’ dantih prachodayaa”””t ॥ 8 ॥

ekadamtam cha”’turhastam paashama”’mkushadhaari”’nam । rada”’m cha vara”’dam hastairbibhraana”’m mooshhakadhva”’jam । rakta”’m lamboda”’ram shoorpakarnaka”’m raktavaasa”’sam । rakta”’gamdhaanu”’liptaamgam raktapu”’shhpaih supooji”’tam । bhaktaa”’nukampi”’nam devam jagatkaa”’ranamachyu”’tam । aavi”’rbhootam cha”’ srrishhTyaadau prakrrite”””h purushhaatpa”’ram । eva”’m dhyaayati”’ yo nityam sa yogee”’ yoginaam va”’rah ॥ 9 ॥

namo vraatapataye namo ganapataye namah pramathapataye namaste.astu lambodaraayaikadantaaya vighnavinaashine shivasutaaya shreevaradamoortaye
namah ॥ 10 ॥

etadatharvasheershham yo.adheete । sa brahmabhooyaa”’ya kalpate । sa sarvavighnai”””rna baadhyate । sa sarvatah sukha”’medhate । sa panchamahaapaapaa”””t pramuchyate । saayama”’dheeyaano divasakrritam paapa”’m naashayati । praatara”’dheeyaano raatrikrritam paapa”’m naashayati । saayam praatah pra”’yunjaano paapo.apaa”’po bhavati । dharmaarthakaamamokshha”’m cha vimdati । idamatharvasheershhamashishhyaaya”’ na deyam । yo yadi mo”’haad daasyati sa paapee”’yaan bhavati । sahasraavartanaadyam yam kaama”’madheete । tam tamane”’na saadhayet ॥ 11 ॥

anena ganapatima”’bhishhimchati । sa vaa”’gmee bhavati । chaturthyaamana”’shnan japati sa vidyaa”’vaan bhavati । ityatharva”’navaakyam । brahmaadyaachara”’nam vidyaanna bibheti kadaa”’chaneti ॥ 12 ॥

yo doorvaanku”’rairyajati sa vaishravanopa”’mo bhavati । yo laa”’jairyajati sa yasho”’vaan bhavati । sa medhaa”’vaan bhavati । yo modakasahasre”’na yajati sa vaanChitaphalama”’vaapnoti । yah saajya sami”’dbhiryajati sa sarvam labhate sa sa”’rvam labhate ॥ 13 ॥

ashhTau braahmanaan samyag graa”’hayitvaa sooryavarcha”’svee bhavati । sooryagrahe ma”’haanadyaam pratimaasannidhau vaa japtvaa siddhama”’mtro bhavati । mahaavighnaa”””t pramuchyate । mahaadoshhaa”””t pramuchyate । mahaapaapaa”””t pramuchyate । mahaapratyavaayaa”””t pramuchyate । sa sarva”’vidbhavati sa sarva”’vidbhavati । ya e”’vam veda । ityu”’panishha”’t ॥ 14 ॥

om bhadram karne”’bhih shrrinuyaama”’ devaah । bhadram pa”’shyemaakshhabhiryaja”’traah । sthirairangai”””stushhThuvaagm sa”’stanoobhi”’h । vyashe”’ma devahi”’tam yadaayu”’h । svasti na indro”’ vrriddhashra”’vaah । svasti na”’h pooshhaa vishvave”’daah । svasti nastaarkshhyo ari”’shhTanemih । svasti no brrihaspati”’rdadhaatu ॥

om shaantih shaantih shaanti”’h ॥

********

Also Read:

Leave a Reply

Your email address will not be published. Required fields are marked *