[Sandhyavandanam] ᐈ Lyrics In English With PDF

Sandhyavandanam Lyrics In English

Shareera shuddhi

apavitrah pavitro vaa sarvaavasthaa”””m gato.apivaa ।
yah smaret pumdareekaakshham sa baahyaabhyamtara shshuchih ॥
pumdareekaakshha ! pumdareekaakshha ! pumdareekaakshhaaya namah ।

Aachamanah

om aachamya
om keshavaaya svaahaa
om naaraayanaaya svaahaa
om maadhavaaya svaahaa (iti triraachamya)
om govimdaaya namah (paanee maarjayitvaa)
om vishhnave namah
om madhusoodanaaya namah (oshhThau maarjayitvaa)
om trivikramaaya namah
om vaamanaaya namah (shirasi jalam prokshhya)
om shreedharaaya namah
om hrrishheekeshaaya namah (vaamahaste jalam prokshhya)
om padmanaabhaaya namah (paadayoh jalam prokshhya)
om daamodaraaya namah (shirasi jalam prokshhya)
om samkarshhanaaya namah (amgulibhishchibukam jalam prokshhya)
om vaasudevaaya namah
om pradyumnaaya namah (naasikaam sprrishhTvaa)
om aniruddhaaya namah
om purushhottamaaya namah
om adhokshhajaaya namah
om naarasimhaaya namah (netre shrotre ca sprrishhTvaa)
om achyutaaya namah (naabhim sprrishhTvaa)
om janaardhanaaya namah (hrridayam sprrishhTvaa)
om upemdraaya namah (hastam shirasi nikshhipya)
om haraye namah
om shreekrrishhnaaya namah (amsau sprrishhTvaa)
om shreekrrishhna parabrahmane namo namah

(etaanyuccaarya upyakta prakaaram krrite amgaani shuddhaani bhaveyuh)

BhootocchaaTana

uttishhThamtu । bhoota pishaachaah । ye te bhoomibhaarakaah । ye teshhaamavirodhena । brahmakarma samaarabhe । om bhoorbhuvassuvah ।
daivee gaayatree chamdah praanaayaame viniyogah

(praanaayaamam krritvaa kumbhake imam gaayatree mamtramucCharet)

Praanaayaamah

om bhooh । om bhuvah । ogm suvah । om mahah । om janah । om tapah । ogm satyam ।
om tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi ।
dhiyo yo na”’h prachodayaa”””t ॥
omaapo jyotee raso.amrritam brahma bhoo-rbhuva-ssuvarom ॥ (tai. ara. 10-27)

Samkalpah

mamopaatta, durita kshhayadvaaraa, shree parameshvara muddisya, shree parameshvara preetyartham, shubhe, shobhane, abhyudaya muhoorte, shree mahaavishhno raajjhnayaa, pravarta maanasya, adya brahmanah, dviteeya paraarthe, shvetavaraaha kalpe, vaivashvata manvamtare, kaliyuge, prathama paade, (bhaarata deshah – jamboo dveepe, bharata varshhe, bharata khamde, meroh dakshhina/uttara digbhaage; amerikaa – kraumcha dveepe, ramanaka varshhe, aimdrika khamde, sapta samudraamtare, kapilaaranye), shobhana grrihe, samasta devataa braahmana, harihara gurucharana sannithau, asmin, vartamaana, vyaavahaarika, chaamdramaana, … samvatsare, … ayane, … rrite, … maase, … pakshhe, … tithau, … vaasare, … shubha nakshhatra, shubha yoga, shubha karana, evamguna, visheshhana, vishishhThaayaam, shubha tithau, shreemaan, … gotrah, … naamadheyah, … gotrasya, … naamadheyohamh praatah/madhyaahnika/saayam samdhyaam upaasishhye ॥

maarjanah

om aapohishhThaa ma”’yobhuva”’h । taa na”’ oorje da”’dhaatana । maheranaa”’ya chakshha”’se । yo va”’h shivata”’mo rasa”’h । tasya”’ bhaajayate ha nah । ushateeri”’va maatara”’h । tasmaa ara”’mga maama vah । yasya kshhayaa”’ya jinva”’tha । aapo”’ janaya”’thaa cha nah । (tai. ara. 4-42)

(iti shirasi maarjayet)

(hastena jalam grriheetvaa)

Praatah kaala mamtraachamanah

soorya shcha, maamanyu shcha, manyupataya shcha, manyu”’krritebhyah । paapebhyo”’ rakshhamtaam । yadraatryaa paapa”’ makaarshham । manasaa vaachaa”’ hastaabhyaam । padbhyaa mudare”’na shimchaa । raatri stada”’valumpatu । yatkincha”’ duritam mayi”’ । idamaham maa mamrri”’ta yo nau । soorye jyotishhi juho”’mi svaahaa””” ॥ (tai. ara. 10. 24)

Madhyaahna kaala mamtraachamanah

aapa”’h punantu prrithiveem prri”’thivee pootaa pu”’naatu maam । punantu brahma”’naspati rbrahmaa”’ pootaa pu”’naatu maam । yaducChi”’shhTa mabho”””jyam yadvaa”’ dushchari”’tam mama”’ । sarva”’m punantu maa maapo”’.asataamcha”’ pratigrahagg svaahaa””” ॥ (tai. ara. parishishhTah 10. 30)

Saayamkaala mamtraachamanah

agni shcha maa manyu shcha manyupataya shcha manyu”’krritebhyah । paapebhyo”’ rakshhamtaam । yadahnaa paapa”’ makaarshham । manasaa vaachaa”’ hastaabhyaam । padbhyaa mudare”’na shimchaa । aha stada”’valumpatu । ya tkincha”’ duritam mayi”’ । ida maham maa mamrri”’ta yonau । satye jyotishhi juhomi svaahaa ॥ (tai. ara. 10. 24)

(iti mamtrena jalam pibet)

aachamya (om keshavaaya svaahaa, … shree krrishhna parabrahmane namo namah)

Dviteeya maarjanah

dadhi kraavanno”’ akaarishham । jishhno rashva”’sya vaaji”’nah ।
surabhino mukhaa”’karatprana aayoog”’mshhi taarishhat ॥

(sooryapakshhe lokayaatraa nirvaahaka ityarthah)

om aapo hishhThaa ma”’yobhuva”’h । taa na”’ oorje da”’dhaatana । maheranaa”’ya chakshha”’se । yo va”’h shivata”’mo rasa”’h । tasya”’ bhaajayate ha nah । ushateeri”’va maatara”’h । tasmaa ara”’nga maama vah । yasya kshhayaa”’ya jinva”’tha । aapo”’ janaya”’thaa cha nah ॥ (tai. ara. 4. 42)

Punah maarjanah

hira”’nyavarnaa shshucha”’yah paavakaah yaa su”’jaatah kashyapo yaa svindra”’h । agnim yaa garbha”’n-dadhire viroo”’paa staana aapashshagg syonaa bha”’vantu । yaa saagm raajaa varu”’no yaati madhye”’ satyaanrrite a”’vapashyam janaa”’naam । madhu shchutashshucha”’yo yaah paa”’vakaa staana aapashshagg syonaa bha”’vantu । yaasaa”””m devaa divi krrinvanti”’ bhakshham yaa amtari”’kshhe bahuthaa bhava”’mti । yaah prri”’thiveem paya”’somdanti”’ shshukraastaana aapashagg syonaa bha”’vantu । yaah shivena”’ maa chakshhu”’shhaa pashyataapashshivayaa”’ tanu vopa”’sprrishata tvacha”’ mme । sarvaag”’m agneegm ra”’psushhado”’ huve vo mayi varcho bala mojo nidha”’tta ॥ (tai. sam. 5. 6. 1)
(maarjanam kuryaat)

aghamarshhana mamtrah paapavimochanam

(hastena jalamaadaaya nishshvasya vaamato nikshhitapet)
drupadaa di”’va munchatu । drupadaa dive nmu”’muchaanah ।
svinna ssnaatvee malaa”’ divah । pootam pavitre”’ne vaajya”””m aapa”’ shshundantu maina”’sah ॥ (tai. braa. 266)

aachamya (om keshavaaya svaahaa, … shree krrishhna parabrahmane namo namah)
praanaayaamamya

Laghusamkalpah

poorvokta evamguna visheshhana vishishhThaayaam shubhatithau mamopaatta durita kshhayadvaaraa shree parameshvara muddisya shree parameshvara preetyartham praatassamdhyaamga yathaa kaalochita arghyapradaanam karishhye ॥

Praatah kaalaarghya mamtram

om bhoorbhuvassuva”’h ॥ tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi । dhiyo yo na”’h prachodayaa”””t ॥ 3 ॥

Madhyaahnaarghya mamtram

om hagm sashshu”’chishha dvasu”’ramtarikshhasa ddotaa”’ vedishhadati”’thi rduronasat । nrrishha dva”’rasa drri”’tasa dvyo”’ma sadabjaa gojaa rri”’tajaa a”’drijaa rritam-brrihat ॥ (tai. ara. 10. 4)

Saayam kaalaarghya mamtram

om bhoorbhuvassuva”’h ॥ tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi । dhiyo yo na”’h prachodayaa”””t ॥ om bhooh । om bhuvah । ogm suvah । om mahah । om janah । om tapah । ogm satyam । om tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi । dhiyo yo na”’h prachodayaa”””t ॥ omaapo jyotee raso.amrritam brahma bhoo-rbhuva-ssuvarom ॥

(ityamjalitrayam visrrijet)

kaalaatikramana praayashchittam
aachamya…
poorvokta evamguna visheshhana vishishhThaayaam shubhatithau mamopaatta durita kshhayadvaaraa shree parameshvara muddisya shree parameshvara preetyartham kaalaatikrama doshhaparihaaraartham chaturthaa arghyapradaanam karishhye ॥

om bhoorbhuvassuva”’h ॥ tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi । dhiyo yo na”’h prachodayaa”””t ॥ om bhooh । om bhuvah । ogm suvah । om mahah । om janah । om tapah । ogm satyam । om tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi । dhiyo yo na”’h prachodayaa”””t ॥ omaapo jyotee raso.amrritam brahma bhoo-rbhuva-ssuvarom ॥
(iti jalam visrrijet)

sajala pradakshhinam
om udyanta”’mastam yanta”’ maaditya ma”’bhithyaaya nkurvan-braa”””hmano vidvaan tsakala”’m-bhadrama”’shnute asaavaa”’dityo brahmeti ॥ brahmaiva san-brahmaapyeti ya evam veda ॥ asaavaadityo brahma ॥ (tai. ara. 2. 2)

(evam arghyatrayam dadyaat kaalaatikramane poorvavat)
(pashchaat hastena jalamaadaaya pradakshhinam kuryaat)
(dviraachamya praanaayaama trayam krritvaa)

aachamya (om keshavaaya svaahaa, … shree krrishhna parabrahmane namo namah)

samdhyaamga tarpanam
praatahkaala tarpanam
samdhyaam tarpayaami, gaayatreem tarpayaami, braahmeem tarpayaami, nimrrijeem tarpayaami ॥

madhyaahna tarpanam
samdhyaam tarpayaami, saavitreem tarpayaami, raudreem tarpayaami, nimrrijeem tarpayaami ॥

saayamkaala tarpanam
samdhyaam tarpayaami, sarasvateem tarpayaami, vaishhnaveem tarpayaami, nimrrijeem tarpayaami ॥

(punaraachamanam kuryaat)

gaayatree avaahana
omityekaakshha”’ram brahma । agnirdevataa brahma”’ ityaarshham । gaayatram Chandam paramaatma”’m saroopam । saayujyam vi”’niyogam ॥ (tai. ara. 10. 33)

aayaa”’tu vara”’daa devee akshhara”’m brahmasammitam । gaayatree”””m Chanda”’saam maatedam bra”’hma jushhasva”’ me । yadahnaa”””t-kuru”’te paapam tadahnaa”””t-pratimuchya”’te । yadraatriyaa”””t-kuru”’te paapam tadraatriyaa”””t-pratimuchya”’te । sarva”’ varne ma”’haadevi samdhyaavi”’dye sarasva”’ti ॥

ojo”’.asi saho”’.asi bala”’masi bhraajo”’.asi devaanaam dhaamanaamaa”’si vishva”’masi vishvaayu-ssarva”’masi sarvaayu-rabhibhoorom । gaayatree-maavaa”’hayaami saavitree-maavaa”’hayaami sarasvatee-maavaa”’hayaami Chandarshhee-naavaa”’hayaami shriya-maavaaha”’yaami gaayatriyaa gaayatree cChando vishvaamitrarrishhi ssavitaa devataa.agnir-mukham brahmaa shiro vishhnur-hrridayagm rudra-shshikhaa prrithivee yonih praanaapaana vyaanodaana samaanaa sapraanaa shvetavarnaa saamkhyaayana sagotraa gaayatree chaturvigm shatyakshharaa tripadaa”’ shhaT-kukshhih pamcha-sheershhopanayane vi”’niyogah । om bhooh । om bhuvah । ogm suvah । om mahah । om janah । om tapah । ogm satyam । om tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi । dhiyo yo na”’h prachodayaa”””t ॥ omaapo jyotee raso.amrritam brahma bhoo-rbhuva-ssuvarom ॥ (mahaanaaraayana upanishhat)

aachamya (om keshavaaya svaahaa, … shree krrishhna parabrahmane namo namah)

japasamkalpah
poorvokta evamguna visheshhana vishishhThaayaam shubhatithau mamopaatta durita kshhayadvaaraa shree parameshvara muddisya shree parameshvara preetyartham samdhyaamga yathaashakti gaayatree mahaamamtra japam karishhye ॥

karanyaasah
om tathsa”’vituh brahmaatmane amgushhTaabhyaam namah ।
vare”””nyam vishhnavaatmane tarjaneebhyaam namah ।
bhargo”’ devasya”’ rudraatmane madhyamaabhyaam namah ।
dheemahi satyaatmane anaamikaabhyaam namah ।
dhiyo yo na”’h jjhnaanaatmane kanishhTikaabhyaam namah ।
prachodayaa”””t sarvaatmane karatala karaprrishhTaabhyaam namah ।

amganyaasah
om tathsa”’vituh brahmaatmane hrridayaaya namah ।
vare”””nyam vishhnavaatmane shirase svaahaa ।
bhargo”’ devasya”’ rudraatmane shikhaayai vashhaT ।
dheemahi satyaatmane kavachaaya hum ।
dhiyo yo na”’h jjhnaanaatmane netratrayaaya vaushhaT ।
prachodayaa”””t sarvaatmane astraayaphaT ।
om bhoorbhuvassuvaromiti digbhandhah ।

dhyaanam
muktaavidruma hemaneela dhavalacchaayair-mukhai streekshhanaih ।
yuktaamimduni baddha ratna makuTaam tatvaartha varnaatmikaam ।
gaayatreem varadaabhayaankusha kashaashshubhrankapaalangadaam ।
shankhanchakra madhaaravinda yugalam hastairvahanteem bhaje ॥

chaturvimshati mudraa pradarshanam
sumukham sampuTimchaiva vitatam vistrritam tathaa ।
dvimukham trimukhamchaiva chatuh pancha mukham tathaa ।
shhanmukho.atho mukham chaiva vyaapakaanjalikam tathaa ।
shakaTam yamapaasham cha grathitam sammukhonmukham ।
pralambam mushhTikam chaiva matsyah koormo varaahakam ।
simhaakraamtam mahaakraamtam mudgaram pallavam tathaa ।

chaturvimshati mudraa vai gaayatryaam supratishhThitaah ।
itimudraa na jaanaati gaayatree nishhphalaa bhavet ॥

yo deva ssavitaa.asmaakam dhiyo dharmaadigocharaah ।
prerayettasya yadbhargasta dvarenya mupaasmahe ॥

gaayatree mamtram
om bhoorbhuvassuva”’h ॥ tathsa”’viturvare”””nyam bhargo”’ devasya”’ dheemahi ।
dhiyo yo na”’h prachodayaa”””t ॥

ashhTamudraa pradarshanam
surabhir-jjhnaana chakre cha yonih koormo.atha pankajam ।
lingam niryaana mudraa chetyashhTa mudraah prakeertitaah ॥
om tatsad-brahmaarpanamastu ।

aachamya (om keshavaaya svaahaa, … shree krrishhna parabrahmane namo namah)

dvih parimujya ।
sakrridupa sprrishya ।
yatsavyam paanim ।
paadam ।
prokshhati shirah ।
chakshhushhee ।
naasike ।
shrotre ।
hrridayamaalabhya ।

praatahkaala sooryopasthaanam
om mitrasya”’ charshhanee dhrrita shravo”’ devasya”’ saana sim । satyam chitrashra”’ vastamam । mitro janaan”’ yaatayati prajaanan-mitro daa”’dhaara prrithivee mutadyaam । mitrah krrishhTee rani”’mishhaa.abhi cha”’shhTe satyaaya”’ havyam ghrritava”’dvidhema । prasami”’ttra martyo”’ astu praya”’svaa nyasta”’ aaditya shikshha”’ti vratena”’ । na ha”’nyate na jee”’yate tvotonaina magmho”’ ashno tyanti”’to na dooraat ॥ (tai. sam. 3.4.11)

madhyaahna sooryopasthaanam
om aa satyena raja”’saa varta”’maano nivesha”’ya nnamrritam martya”’ncha । hiranyaye”’na savitaa rathenaa.adevo yaa”’ti bhuva”’naa nipashyan”’ ॥

udvaya ntama”’sa spari pashya”’nto jyoti rutta”’ram । devan-de”’vatraa soorya maga”’nma jyoti”’ ruttamam ॥

udutyam jaatave”’dasam devam va”’hanti ketava”’h । drrishe vishvaa”’ ya soorya”””m ॥ chitram devaanaa muda”’gaa danee”’kam chakshhu”’r-mitrasya varu”’na syaagneh । apraa dyaavaa”’ prrithivee antari”’kshhagm soorya”’ aatmaa jaga”’ta stasthushha”’shcha ॥

tacchakshhu”’r-devahi”’tam purastaa”””cchukra mucchara”’t । pashye”’ma sharada”’shshatam jeeve”’ma sharada”’shshatam nandaa”’ma sharada”’shshatam modaa”’ma sharada”’shshatam bhavaa”’ma sharada”’shshatagm shrrinavaa”’ma sharada”’shshatam pabra”’vaama sharada”’shshatamajee”’taasyaama sharada”’shshatam jokcha soorya”’m drrishhe ॥ ya uda”’gaanmahato.arnavaa””” dvibhraaja”’maana ssarirasya madhyaathsamaa”’ vrrishhabho lo”’hitaakshhasooryo”’ vipashchinmana”’saa punaatu ॥

saayamkaala sooryopasthaanam
om imamme”’ varuna shrridhee hava”’ madyaa cha”’ mrridaya । tvaa ma”’vasyu raacha”’ke ॥ tatvaa”’ yaami brahma”’naa vanda”’maana sta daashaa”””ste yaja”’maano havirbhi”’h । ahe”’damaano varuneha bodhyuru”’shagm samaa”’na aayuh pramo”’shheeh ॥

yacchiddhite vishoyathaa pradeva varunavratam । mineemasidya vidyavi । yatkincedam varunadaivye jane.abhidroha mmanushhyaashcharaamasi । achitte yattava dharmaayuyopi mamaana stasmaa denaso devareerishhah । kitavaaso yadriripurnadeevi yadvaaghaa satyamutayanna vidma । sarvaataavishhya shidhirevadevaa thaatesyaama varuna priyaasah ॥ (tai. sam. 1.1.1)

digdevataa namaskaarah
(etairnamaskaaram kuryaat)
om namah praachyai”’ dishe yaashcha”’ devataa”’ etasyaam prati”’vasantye taabhya”’shcha nama”’h ।
om namah dakshhinaayai dishe yaashcha”’ devataa”’ etasyaam prati”’vasantye taabhya”’shcha nama”’h ।
om namah pratee”””chyai dishe yaashcha”’ devataa”’ etasyaam prati”’vasantye taabhya”’shcha nama”’h ।
om namah udee”””chyai dishe yaashcha”’ devataa”’ etasyaam prati”’vasantye taabhya”’shcha nama”’h ।
om namah oordhvaayai”’ dishe yaashcha”’ devataa”’ etasyaam prati”’vasantye taabhya”’shcha nama”’h ।
om namo.adha”’raayai dishe yaashcha”’ devataa”’ etasyaam prati”’vasantye taabhya”’shcha nama”’h ।
om namo.avaantaraayai”’ dishe yaashcha”’ devataa”’ etasyaam prati”’vasantye taabhya”’shcha nama”’h ।

muni namaskaarah
namo gangaa yamunayor-madhye ye”’ vasanti te me prasannaatmaana shchiramjeevitam va”’rdhayanti namo gangaa yamunayor-muni”’bhyashcha namo namo gangaa yamunayor-muni”’bhyashcha na”’mah ॥

samdhyaadevataa namaskaarah
sandhyaa”’yai nama”’h । saavi”’tryai nama”’h । gaaya”’tryai nama”’h । sara”’svatyai nama”’h । sarvaa”’bhyo devataa”’bhyo nama”’h । devebhyo nama”’h । rrishhi”’bhyo nama”’h । muni”’bhyo nama”’h । guru”’bhyo nama”’h । pitrri”’bhyo nama”’h । kaamo.akaarshhee””” rnamo namah । manyu rakaarshhee””” rnamo namah । prrithivyaapastejo vaayu”’raakaashaat namah ॥ (tai. ara. 2.18.52)

om namo bhagavate vaasu”’devaaya । yaagm sadaa”’ sarvabhootaani charaani”’ sthaavaraani”’ cha । saayam praata rna”’masyanti saa maa sandhyaa”’.abhirakshhatu ॥

shivaaya vishhnuroopaaya shivaroopaaya vishhnave ।
shivasya hrridayam vishhnurvishhnoshcha hrridayam shivah ॥
yathaa shivamayo vishhnurevam vishhnumayah shivah ।
yathaa.amtaram na pashyaami tathaa me svastiraayushhi ॥
namo brahmanya devaaya go braahmana hitaaya cha ।
jagaddhitaaya krrishhnaaya govindaaya namo namah ॥

gaayatree udvaasana (prasthaanam)
uttame”’ shikha”’re jaate bhoomyaam pa”’rvatamoortha”’ni । braahmane”””bhyo.abhya”’nu jjhnaataa gacchade”’vi yathaasu”’kham । stuto mayaa varadaa ve”’damaataa prachodayantee pavane””” dvijaataa । aayuh prrithivyaam dravinam bra”’hmavarchasam mahyam datvaa prajaatum bra”’hmalokam ॥ (mahaanaaraayana upanishhat)

bhagavannamaskaarah
namo.astvanamtaaya sahasramoortaye sahasra paadaakshhi shiroru baahave ।
sahasra naamne purushhaaya shaashvate sahasrakoTee yuga dhaarine namah ॥

bhoomyaakaashaabhi vamdanam
idam dyaa”’vaa prrithivee satyama”’stu । pitar-maataryadi hopa”’ brrivevaa”””m ।
bhootam devaanaa”’ mavame avo”’bhih । vidyaa meshham vrrijina”’m jeeradaa”’num ॥

aakaashaat-patitam toyam yathaa gacChati saagaram ।
sarvadeva namaskaarah keshavam pratigacChati ॥
shree keshavam pratigacChatyonnama iti ।

sarvavedeshhu yatpunyam । sarvateertheshhu yatphalam ।
tatphalam purushha aapnoti stutvaadevam janaardhanam ॥
stutvaadevam janaardhana om nama iti ॥
vaasanaad-vaasudevasya vaasitam te jayatrayam ।
sarvabhoota nivaaso.asi shreevaasudeva namo.astute ॥
shree vaasudeva namo.astute om nama iti ।

abhivaadah (pravara)
chatussaagara paryamtam go braahmanebhyah shubham bhavatu । … pravaraanvita … gotrah … sootrah … shaakhaadhyaayee … aham bho abhivaadaye ॥

eeshvaraarpanam
kaayena vaachaa manasemdriyairvaa । buddhyaa.a.atmanaa vaa prakrrite ssvabhaavaat ।
karomi yadyat-sakalam parasmai shreemannaaraayanaayeti samarpayaami ॥
harih om tatsat । tatsarvam shree parameshvaraarpanamastu ।

********

Also Read:

Leave a Reply

Your email address will not be published. Required fields are marked *