[Shivananda Lahari] ᐈ Lyrics In English Pdf

Shivananda Lahari English Lyrics

kalaabhyaam coodaalamkrrita-shashi kalaabhyaam nija tapah-
phalaabhyaam bhakteshu prakaTita-phalaabhyaam bhavatu me ।
shivaabhyaam-astoka-tribhuvana shivaabhyaam hrridi punar-
bhavaabhyaam aananda sphura-danubhavaabhyaam natiriyam ॥ 1 ॥

galantee shambho tvac-carita-saritah kilbisha-rajo
dalantee dheekulyaa-saraNishu patantee vijayataam
dishantee samsaara-bhramaNa-paritaapa-upashamanam
vasantee mac-ceto-hrridabhuvi shivaananda-laharee 2

trayee-vedyam hrridyam tri-pura-haram aadyam tri-nayanam
jaTaa-bhaarodaaram calad-uraga-haaram mrriga dharam
mahaa-devam devam mayi sadaya-bhaavam pashu-patim
cid-aalambam saambam shivam-ati-vidambam hrridi bhaje 3

sahasram vartante jagati vibudhaah kshudra-phaladaa
na manye svapne vaa tad-anusaraNam tat-krrita-phalam
hari-brahmaadeenaam-api nikaTa-bhaajaam-asulabham
ciram yaace shambho shiva tava padaambhoja-bhajanam 4

smrritau shaastre vaidye shakuna-kavitaa-gaana-phaNitau
puraaNe mantre vaa stuti-naTana-haasyeshu-acaturah
katham raajnaam preetir-bhavati mayi ko(a)ham pashu-pate
pashum maam sarvajna prathita-krripayaa paalaya vibho 5

ghaTo vaa mrrit-piNdo-api-aNur-api ca dhoomo-agnir-acalah
paTo vaa tantur-vaa pariharati kim ghora-shamanam
vrrithaa kaNTha-kshobham vahasi tarasaa tarka-vacasaa
padaambhojam shambhor-bhaja parama-saukhyam vraja sudheeh 6

manas-te paadaabje nivasatu vacah stotra-phaNitau
karau ca-abhyarcaayaam shrutir-api kathaakarNana-vidhau
tava dhyaane buddhir-nayana-yugalam moorti-vibhave
para-granthaan kair-vaa parama-shiva jaane param-atah 7

yathaa buddhih-shuktau rajatam iti kaacaashmani maNir-
jale paishTe ksheeram bhavati mrriga-trrishNaasu salilam
tathaa deva-bhraantyaa bhajati bhavad-anyam jada jano
mahaa-devesham tvaam manasi ca na matvaa pashu-pate 8

gabheere kaasaare vishati vijane ghora-vipine
vishaale shaile ca bhramati kusumaartham jada-matih
samarpyaikam cetah-sarasijam umaa naatha bhavate
sukhena-avasthaatum jana iha na jaanaati kim-aho 9

naratvam devatvam naga-vana-mrrigatvam mashakataa
pashutvam keeTatvam bhavatu vihagatvaadi-jananam
sadaa tvat-paadaabja-smaraNa-paramaananda-laharee
vihaaraasaktam ced-hrridayam-iha kim tena vapushaa 10

vaTurvaa gehee vaa yatir-api jaTee vaa taditaro
naro vaa yah kashcid-bhavatu bhava kim tena bhavati
yadeeyam hrrit-padmam yadi bhavad-adheenam pashu-pate
tadeeyas-tvam shambho bhavasi bhava bhaaram ca vahasi 11

guhaayaam gehe vaa bahir-api vane vaa(a)dri-shikhare
jale vaa vahnau vaa vasatu vasateh kim vada phalam
sadaa yasyaivaantahkaraNam-api shambo tava pade
sthitam ced-yogo(a)sau sa ca parama-yogee sa ca sukhee 12

asaare samsaare nija-bhajana-doore jadadhiyaa
bharamantam maam-andham parama-krripayaa paatum ucitam
mad-anyah ko deenas-tava krripaNa-rakshaati-nipuNas-
tvad-anyah ko vaa me tri-jagati sharaNyah pashu-pate 13

prabhus-tvam deenaanaam khalu parama-bandhuh pashu-pate
pramukhyo(a)ham teshaam-api kim-uta bandhutvam-anayoh
tvayaiva kshantavyaah shiva mad-aparaadhaaS-ca sakalaah
prayatnaat-kartavyam mad-avanam-iyam bandhu-saraNih 14

upekshaa no cet kim na harasi bhavad-dhyaana-vimukhaam
duraashaa-bhooyishThaam vidhi-lipim-ashakto yadi bhavaan
shiras-tad-vadidhaatram na nakhalu suvrrittam pashu-pate
katham vaa nir-yatnam kara-nakha-mukhenaiva lulitam 15

virincir-deerghaayur-bhavatu bhavataa tat-para-shiraS-
catushkam samrakshyam sa khalu bhuvi dainyam likhitavaan
vicaarah ko vaa maam vishada-krripayaa paati shiva te
kaTaaksha-vyaapaarah svayam-api ca deenaavana-parah 16

phalaad-vaa puNyaanaam mayi karuNayaa vaa tvayi vibho
prasanne(a)pi svaamin bhavad-amala-paadaabja-yugalam
katham pashyeyam maam sthagayati namah-sambhrama-jushaam
nilimpaanaam shreNir-nija-kanaka-maaNikya-makuTaih 17

tvam-eko lokaanaam parama-phalado divya-padaveem
vahantas-tvanmoolaam punar-api bhajante hari-mukhaah
kiyad-vaa daakshiNyam tava shiva madaashaa ca kiyatee
kadaa vaa mad-rakshaam vahasi karuNaa-poorita-drrishaa 18

duraashaa-bhooyishThe duradhipa-grriha-dvaara-ghaTake
durante samsaare durita-nilaye duhkha janake
madaayaasam kim na vyapanayasi kasyopakrritaye
vadeyam preetiS-cet tava shiva krritaarthaah khalu vayam 19

sadaa mohaaTavyaam carati yuvateenaam kuca-girau
naTaty-aashaa-shaakhaas-vaTati jhaTiti svairam-abhitah
kapaalin bhiksho me hrridaya-kapim-atyanta-capalam
drridham bhaktyaa baddhvaa shiva bhavad-adheenam kuru vibho 20

dhrriti-stambhaadhaaram drridha-guNa nibaddhaam sagamanaam
vicitraam padmaadhyaam prati-divasa-sanmaarga-ghaTitaam
smaraare maccetah-sphuTa-paTa-kuTeem praapya vishadaam
jaya svaamin shaktyaa saha shiva gaNaih-sevita vibho 21

pralobhaadyair-arthaaharaNa-para-tantro dhani-grrihe
praveshodyuktah-san bhramati bahudhaa taskara-pate
imam cetaS-coram katham-iha sahe shankara vibho
tavaadheenam krritvaa mayi niraparaadhe kuru krripaam 22

karomi tvat-poojaam sapadi sukhado me bhava vibho
vidhitvam vishNutvam dishasi khalu tasyaah phalam-iti
punashca tvaam drashTum divi bhuvi vahan pakshi-mrrigataam-
adrrishTvaa tat-khedam katham-iha sahe shankara vibho 23

kadaa vaa kailaase kanaka-maNi-saudhe saha-gaNair-
vasan shambhor-agre sphuTa-ghaTita-moordhaanjali-puTah
vibho saamba svaamin parama-shiva paaheeti nigadan
vidhaatrrirriNaam kalpaan kshaNam-iva vineshyaami sukhatah 24

stavair-brahmaadeenaam jaya-jaya-vacobhir-niyamaanaam
gaNaanaam keleebhir-madakala-mahokshasya kakudi
sthitam neela-greevam tri-nayanam-umaashlishTa-vapusham
kadaa tvaam pashyeyam kara-dhrrita-mrrigam khaNda-parashum 25

kadaa vaa tvaam drrishTvaa girisha tava bhavyaanghri-yugalam
grriheetvaa hastaabhyaam shirasi nayane vakshasi vahan
samaashlishyaaghraaya sphuTa-jalaja-gandhaan parimalaan-
alabhyaam brahmaadyair-mudam-anubhavishyaami hrridaye 26

karasthe hemaadrau girisha nikaTasthe dhana-patau
grrihasthe svarbhoojaa(a)mara-surabhi-cintaamaNi-gaNe
shirasthe sheetaamshau caraNa-yugalasthe(a)khila shubhe
kam-artham daasye(a)ham bhavatu bhavad-artham mama manah 27

saaroopyam tava poojane shiva mahaa-deveti samkeertane
saameepyam shiva bhakti-dhurya-janataa-saamgatya-sambhaashaNe
saalokyam ca caraacaraatmaka-tanu-dhyaane bhavaanee-pate
saayujyam mama siddhim-atra bhavati svaamin krritaarthosmyaham 28

tvat-paadaambujam-arcayaami paramam tvaam cintayaami-anvaham
tvaam-eesham sharaNam vrajaami vacasaa tvaam-eva yaace vibho
veekshaam me disha caakshusheem sa-karuNaam divyaiS-ciram praarthitaam
shambho loka-guro madeeya-manasah saukhyopadesham kuru 29

vastrod-dhoota vidhau sahasra-karataa pushpaarcane vishNutaa
gandhe gandha-vahaatmataa(a)nna-pacane bahir-mukhaadhyakshataa
paatre kaancana-garbhataasti mayi ced baalendu coodaa-maNe
shushrooshaam karavaaNi te pashu-pate svaamin tri-lokee-guro 30

naalam vaa paramopakaarakam-idam tvekam pashoonaam pate
pashyan kukshi-gataan caraacara-gaNaan baahyasthitaan rakshitum
sarvaamartya-palaayanaushadham-ati-jvaalaa-karam bhee-karam
nikshiptam garalam gale na galitam nodgeerNam-eva-tvayaa 31

jvaalograh sakalaamaraati-bhayadah kshvelah katham vaa tvayaa
drrishTah kim ca kare dhrritah kara-tale kim pakva-jamboo-phalam
jihvaayaam nihitashca siddha-ghuTikaa vaa kaNTha-deshe bhrritah
kim te neela-maNir-vibhooshaNam-ayam shambho mahaatman vada 32

naalam vaa sakrrid-eva deva bhavatah sevaa natir-vaa nutih
poojaa vaa smaraNam kathaa-shravaNam-api-aalokanam maadrrishaam
svaaminn-asthira-devataanusaraNaayaasena kim labhyate
kaa vaa muktir-itah kuto bhavati cet kim praarthaneeyam tadaa 33

kim broomas-tava saahasam pashu-pate kasyaasti shambho bhavad-
dhairyam cedrrisham-aatmanah-sthitir-iyam caanyaih katham labhyate
bhrashyad-deva-gaNam trasan-muni-gaNam nashyat-prapancam layam
pashyan-nirbhaya eka eva viharati-aananda-saandro bhavaan 34

yoga-kshema-dhuram-dharasya sakalah-shreyah pradodyogino
drrishTaadrrishTa-matopadesha-krritino baahyaantara-vyaapinah
sarvajnasya dayaa-karasya bhavatah kim veditavyam mayaa
shambho tvam paramaantaramga iti me citte smaraami-anvaham 35

bhakto bhakti-guNaavrrite mud-amrritaa-poorNe prasanne manah
kumbhe saamba tavaanghri-pallava yugam samsthaapya samvit-phalam
sattvam mantram-udeerayan-nija shareeraagaara shuddhim vahan
puNyaaham prakaTee karomi ruciram kalyaaNam-aapaadayan 36

aamnaayaambudhim-aadareNa sumanah-sanghaah-samudyan-mano
manthaanam drridha bhakti-rajju-sahitam krritvaa mathitvaa tatah
somam kalpa-tarum su-parva-surabhim cintaa-maNim dheemataam
nityaananda-sudhaam nirantara-ramaa-saubhaagyam-aatanvate 37

praak-puNyaacala-maarga-darshita-sudhaa-moortih prasannah-shivah
somah-sad-guNa-sevito mrriga-dharah poorNaas-tamo-mocakah
cetah pushkara-lakshito bhavati ced-aananda-paatho-nidhih
praagalbhyena vijrrimbhate sumanasaam vrrittis-tadaa jaayate 38

dharmo me catur-anghrikah sucaritah paapam vinaasham gatam
kaama-krodha-madaadayo vigalitaah kaalaah sukhaavishkrritaah
jnaanaananda-mahaushadhih suphalitaa kaivalya naathe sadaa
maanye maanasa-puNdareeka-nagare raajaavatamse sthite 39

dhee-yantreNa vaco-ghaTena kavitaa-kulyopakulyaakramair-
aaneetaishca sadaashivasya caritaambho-raashi-divyaamrritaih
hrrit-kedaara-yutaaS-ca bhakti-kalamaah saaphalyam-aatanvate
durbhikshaan-mama sevakasya bhagavan vishvesha bheetih kutah 40

paapotpaata-vimocanaaya ruciraishvaryaaya mrrityum-jaya
stotra-dhyaana-nati-pradikshiNa-saparyaalokanaakarNane
jihvaa-citta-shironghri-hasta-nayana-shrotrair-aham praarthito
maam-aajnaapaya tan-niroopaya muhur-maameva maa me(a)vacah 41

gaambheeryam parikhaa-padam ghana-dhrritih praakaara-udyad-guNa
stomaS-caapta-balam ghanendriya-cayo dvaaraaNi dehe sthitah
vidyaa-vastu-samrriddhir-iti-akhila-saamagree-samete sadaa
durgaati-priya-deva maamaka-mano-durge nivaasam kuru 42

maa gaccha tvam-itas-tato girisha bho mayyeva vaasam kuru
svaaminn-aadi kiraata maamaka-manah kaantaara-seemaantare
vartante bahusho mrrigaa mada-jusho maatsarya-mohaadayas-
taan hatvaa mrrigayaa-vinoda rucitaa-laabham ca sampraapsyasi 43

kara-lagna mrrigah kareendra-bhango
ghana shaardoola-vikhaNdano(a)sta-jantuh
girisho vishad-aakrritiS-ca cetah
kuhare panca mukhosti me kuto bheeh 44

chandah-shaakhi-shikhaanvitair-dvija-varaih samsevite shaashvate
saukhyaapaadini kheda-bhedini sudhaa-saaraih phalair-deepite
cetah pakshi-shikhaa-maNe tyaja vrrithaa-sancaaram-anyair-alam
nityam shankara-paada-padma-yugalee-neede vihaaram kuru 45

aakeerNe nakha-raaji-kaanti-vibhavair-udyat-sudhaa-vaibhavair-
aadhautepi ca padma-raaga-lalite hamsa-vrajair-aashrite
nityam bhakti-vadhoo gaNaiS-ca rahasi svecchaa-vihaaram kuru
sthitvaa maanasa-raaja-hamsa girijaa naathaanghri-saudhaantare 46

shambhu-dhyaana-vasanta-sangini hrridaaraame(a)gha-jeerNacchadaah
srastaa bhakti lataacchaTaa vilasitaah puNya-pravaala-shritaah
deepyante guNa-korakaa japa-vacah pushpaaNi sad-vaasanaa
jnaanaananda-sudhaa-maranda-laharee samvit-phalaabhyunnatih 47

nityaananda-rasaalayam sura-muni-svaantaambujaataashrayam
svaccham sad-dvija-sevitam kalusha-hrrit-sad-vaasanaavishkrritam
shambhu-dhyaana-sarovaram vraja mano-hamsaavatamsa sthiram
kim kshudraashraya-palvala-bhramaNa-samjaata-shramam praapsyasi 48

aanandaamrrita-pooritaa hara-padaambhojaalavaalodyataa
sthairyopaghnam-upetya bhakti latikaa shaakhopashaakhaanvitaa
ucchair-maanasa-kaayamaana-paTaleem-aakramya nish-kalmashaa
nityaabheeshTa-phala-pradaa bhavatu me sat-karma-samvardhitaa 49

sandhyaarambha-vijrrimbhitam shruti-shira-sthaanaantar-aadhishThitam
sa-prema bhramaraabhiraamam-asakrrit sad-vaasanaa-shobhitam
bhogeendraabharaNam samasta-sumanah-poojyam guNaavishkrritam
seve shree-giri-mallikaarjuna-mahaa-lingam shivaalingitam 50

bhrringeecchaa-naTanotkaTah kari-mada-graahee sphuran-maadhava-
aahlaado naada-yuto mahaasita-vapuh panceshuNaa caadrritah
sat-pakshah sumano-vaneshu sa punah saakshaan-madeeye mano
raajeeve bhramaraadhipo viharataam shree shaila-vaasee vibhuh 51

kaaruNyaamrrita-varshiNam ghana-vipad-greeshmacchidaa-karmaTham
vidyaa-sasya-phalodayaaya sumanah-samsevyam-icchaakrritim
nrrityad-bhakta-mayooram-adri-nilayam cancaj-jaTaa-maNdalam
shambho vaanchati neela-kandhara-sadaa tvaam me manaS-caatakah 52

aakaashena shikhee samasta phaNinaam netraa kalaapee nataa-
(a)nugraahi-praNavopadesha-ninadaih kekeeti yo geeyate
shyaamaam shaila-samudbhavaam ghana-rucim drrishTvaa naTantam mudaa
vedaantopavane vihaara-rasikam tam neela-kaNTham bhaje 53

sandhyaa gharma-dinaatyayo hari-karaaghaata-prabhootaanaka-
dhvaano vaarida garjitam divishadaam drrishTicchaTaa cancalaa
bhaktaanaam paritosha baashpa vitatir-vrrishTir-mayooree shivaa
yasminn-ujjvala-taaNdavam vijayate tam neela-kaNTham bhaje 54

aadyaayaamita-tejase-shruti-padair-vedyaaya saadhyaaya te
vidyaananda-mayaatmane tri-jagatah-samrakshaNodyogine
dhyeyaayaakhila-yogibhih-sura-gaNair-geyaaya maayaavine
samyak taaNdava-sambhramaaya jaTine seyam natih-shambhave 55

nityaaya tri-guNaatmane pura-jite kaatyaayanee-shreyase
satyaayaadi kuTumbine muni-manah pratyaksha-cin-moortaye
maayaa-srrishTa-jagat-trayaaya sakala-aamnaayaanta-sancaariNe
saayam taaNdava-sambhramaaya jaTine seyam natih-shambhave 56

nityam svodara-poshaNaaya sakalaan-uddishya vittaashayaa
vyartham paryaTanam karomi bhavatah-sevaam na jaane vibho
maj-janmaantara-puNya-paaka-balatas-tvam sharva sarvaantaras-
tishThasyeva hi tena vaa pashu-pate te rakshaNeeyo(a)smyaham 57

eko vaarija-baandhavah kshiti-nabho vyaaptam tamo-maNdalam
bhitvaa locana-gocaropi bhavati tvam koTi-soorya-prabhah
vedyah kim na bhavasyaho ghana-taram keedrringbhaven-mattamas-
tat-sarvam vyapaneeya me pashu-pate saakshaat prasanno bhava 58

hamsah padma-vanam samicchati yathaa neelaambudam caatakah
kokah koka-nada-priyam prati-dinam candram cakoras-tathaa
ceto vaanchati maamakam pashu-pate cin-maarga mrrigyam vibho
gauree naatha bhavat-padaabja-yugalam kaivalya-saukhya-pradam 59

rodhas-toyahrritah shrameNa-pathikaS-chaayaam taror-vrrishTitah
bheetah svastha grriham grrihastham-atithir-deenah prabham dhaarmikam
deepam santamasaakulaS-ca shikhinam sheetaavrritas-tvam tathaa
cetah-sarva-bhayaapaham-vraja sukham shambhoh padaambhoruham 60

ankolam nija beeja santatir-ayaskaantopalam soocikaa
saadhvee naija vibhum lataa kshiti-ruham sindhuh-sarid-vallabham
praapnoteeha yathaa tathaa pashu-pateh paadaaravinda-dvayam
cetovrrittir-upetya tishThati sadaa saa bhaktir-iti-ucyate 61

aanandaashrubhir-aatanoti pulakam nairmalyataS-chaadanam
vaacaa shankha mukhe sthitaiS-ca jaTharaa-poortim caritraamrritaih
rudraakshair-bhasitena deva vapusho rakshaam bhavad-bhaavanaa-
paryanke viniveshya bhakti jananee bhaktaarbhakam rakshati 62

maargaa-vartita paadukaa pashu-pater-amgasya koorcaayate
gaNdooshaambu-nishecanam pura-ripor-divyaabhishekaayate
kincid-bhakshita-maamsa-shesha-kabalam navyopahaaraayate
bhaktih kim na karoti-aho vana-caro bhaktaavatamsaayate 63

vakshastaadanam-antakasya kaThinaapasmaara sammardanam
bhoo-bhrrit-paryaTanam namat-sura-shirah-koTeera sangharshaNam
karmedam mrridulasya taavaka-pada-dvandvasya gauree-pate
macceto-maNi-paadukaa-viharaNam shambho sadaangee-kuru 64

vakshas-taadana shankayaa vicalito vaivasvato nirjaraah
koTeerojjvala-ratna-deepa-kalikaa-neeraajanam kurvate
drrishTvaa mukti-vadhoos-tanoti nibhrritaashlesham bhavaanee-pate
yac-cetas-tava paada-padma-bhajanam tasyeha kim dur-labham 65

kreedaartham srrijasi prapancam-akhilam kreedaa-mrrigaas-te janaah
yat-karmaacaritam mayaa ca bhavatah preetyai bhavatyeva tat
shambho svasya kutoohalasya karaNam macceshTitam nishcitam
tasmaan-maamaka rakshaNam pashu-pate kartavyam-eva tvayaa 66

bahu-vidha-paritosha-baashpa-poora-
sphuTa-pulakaankita-caaru-bhoga-bhoomim
cira-pada-phala-kaankshi-sevyamaanaam
parama sadaashiva-bhaavanaam prapadye 67

amita-mudamrritam muhur-duhanteem
vimala-bhavat-pada-goshTham-aavasanteem
sadaya pashu-pate supuNya-paakaam
mama paripaalaya bhakti dhenum-ekaam 68

jadataa pashutaa kalankitaa
kuTila-caratvam ca naasti mayi deva
asti yadi raaja-maule
bhavad-aabharaNasya naasmi kim paatram 69

arahasi rahasi svatantra-buddhyaa
vari-vasitum sulabhah prasanna-moortih
agaNita phala-daayakah prabhur-me
jagad-adhiko hrridi raaja-shekharosti 70

aaroodha-bhakti-guNa-kuncita-bhaava-caapa-
yuktaih-shiva-smaraNa-baaNa-gaNair-amoghaih
nirjitya kilbisha-ripoon vijayee sudheendrah-
saanandam-aavahati susthira-raaja-lakshmeem 71

dhyaanaanjanena samavekshya tamah-pradesham
bhitvaa mahaa-balibhir-eeshvara naama-mantraih
divyaashritam bhujaga-bhooshaNam-udvahanti
ye paada-padmam-iha te shiva te krritaarthaah 72

bhoo-daarataam-udavahad-yad-apekshayaa shree-
bhoo-daara eva kimatah sumate labhasva
kedaaram-aakalita mukti mahaushadheenaam
paadaaravinda bhajanam parameshvarasya 73

aashaa-paasha-klesha-dur-vaasanaadi-
bhedodyuktair-divya-gandhair-amandaih
aashaa-shaaTeekasya paadaaravindam
cetah-peTeem vaasitaam me tanotu 74

kalyaaNinam sarasa-citra-gatim savegam
sarvengitajnam-anagham dhruva-lakshaNaadhyam
cetas-turangam-adhiruhya cara smaraare
netah-samasta jagataam vrrishabhaadhiroodha 75

bhaktir-mahesha-pada-pushkaram-aavasantee
kaadambineeva kurute paritosha-varsham
sampoorito bhavati yasya manas-taTaakas-
taj-janma-sasyam-akhilam saphalam ca naanyat 76

buddhih-sthiraa bhavitum-eeshvara-paada-padma
saktaa vadhoor-virahiNeeva sadaa smarantee
sad-bhaavanaa-smaraNa-darshana-keertanaadi
sammohiteva shiva-mantra-japena vinte 77

sad-upacaara-vidhishu-anu-bodhitaam
savinayaam suhrridam sadupaashritaam
mama samuddhara buddhim-imaam prabho
vara-guNena navodha-vadhoom-iva 78

nityam yogi-manah-saroja-dala-sancaara-kshamas-tvat-kramah-
shambho tena katham kaThora-yama-raad-vakshah-kavaaTa-kshatih
atyantam mrridulam tvad-anghri-yugalam haa me manaS-cintayati-
etal-locana-gocaram kuru vibho hastena samvaahaye 79

eshyatyesha janim mano(a)sya kaThinam tasmin-naTaaneeti mad-
rakshaayai giri seemni komala-pada-nyaasah puraabhyaasitah
no-ced-divya-grrihaantareshu sumanas-talpeshu vedyaadishu
praayah-satsu shilaa-taleshu naTanam shambho kimartham tava 80

kancit-kaalam-umaa-mahesha bhavatah paadaaravindaarcanaih
kancid-dhyaana-samaadhibhiS-ca natibhih kancit kathaakarNanaih
kancit kancid-avekshaNaiS-ca nutibhih kancid-dashaam-eedrrisheem
yah praapnoti mudaa tvad-arpita manaa jeevan sa muktah khalu 81

baaNatvam vrrishabhatvam-ardha-vapushaa bhaaryaatvam-aaryaa-pate
ghoNitvam sakhitaa mrridanga vahataa cetyaadi roopam dadhau
tvat-paade nayanaarpaNam ca krritavaan tvad-deha bhaago harih
poojyaat-poojya-tarah-sa eva hi na cet ko vaa tadanyo(a)dhikah 82

janana-mrriti-yutaanaam sevayaa devataanaam
na bhavati sukha-leshah samshayo naasti tatra
ajanim-amrrita roopam saambam-eesham bhajante
ya iha parama saukhyam te hi dhanyaa labhante 83

shiva tava paricaryaa sannidhaanaaya gauryaa
bhava mama guNa-dhuryaam buddhi-kanyaam pradaasye
sakala-bhuvana-bandho saccid-aananda-sindho
sadaya hrridaya-gehe sarvadaa samvasa tvam 84

jaladhi mathana daksho naiva paataala bhedee
na ca vana mrrigayaayaam naiva lubdhah praveeNah
ashana-kusuma-bhooshaa-vastra-mukhyaam saparyaam
kathaya katham-aham te kalpayaaneendu-maule 85

poojaa-dravya-samrriddhayo viracitaah poojaam katham kurmahe
pakshitvam na ca vaa keeTitvam-api na praaptam mayaa dur-labham
jaane mastakam-anghri-pallavam-umaa-jaane na te(a)ham vibho
na jnaatam hi pitaamahena hariNaa tattvena tad-roopiNaa 86

ashanam garalam phaNee kalaapo
vasanam carma ca vaahanam mahokshah
mama daasyasi kim kim-asti shambho
tava paadaambuja-bhaktim-eva dehi 87

yadaa krritaambho-nidhi-setu-bandhanah
karastha-laadhah-krrita-parvataadhipah
bhavaani te langhita-padma-sambhavas-
tadaa shivaarcaa-stava bhaavana-kshamah 88

natibhir-nutibhis-tvam-eesha poojaa
vidhibhir-dhyaana-samaadhibhir-na tushTah
dhanushaa musalena caashmabhir-vaa
vada te preeti-karam tathaa karomi 89

vacasaa caritam vadaami shambhor-
aham-udyoga vidhaasu te(a)prasaktah
manasaakrritim-eeshvarasya seve
shirasaa caiva sadaashivam namaami 90

aadyaa(a)vidyaa hrrid-gataa nirgataaseet-
vidyaa hrridyaa hrrid-gataa tvat-prasaadaat
seve nityam shree-karam tvat-padaabjam
bhaave mukter-bhaajanam raaja-maule 91

dooreekrritaani duritaani duraksharaaNi
daur-bhaagya-duhkha-durahamkrriti-dur-vacaamsi
saaram tvadeeya caritam nitaraam pibantam
gaureesha maam-iha samuddhara sat-kaTaakshaih 92

soma kalaa-dhara-maulau
komala ghana-kandhare mahaa-mahasi
svaamini girijaa naathe
maamaka hrridayam nirantaram ramataam 93

saa rasanaa te nayane
taaveva karau sa eva krrita-krrityah
yaa ye yau yo bhargam
vadateekshete sadaarcatah smarati 94

ati mrridulau mama caraNau-
ati kaThinam te mano bhavaaneesha
iti vicikitsaam santyaja
shiva katham-aaseed-girau tathaa praveshah 95

dhaiyaankushena nibhrritam
rabhasaad-aakrrishya bhakti-shrrinkhalayaa
pura-hara caraNaalaane
hrridaya-madebham badhaana cid-yantraih 96

pracaratyabhitah pragalbha-vrrittyaa
madavaan-esha manah-karee gareeyaan
parigrrihya nayena bhakti-rajjvaa
parama sthaaNu-padam drridham nayaamum 97

sarvaalankaara-yuktaam sarala-pada-yutaam saadhu-vrrittaam suvarNaam
sadbhih-samstooya-maanaam sarasa guNa-yutaam lakshitaam lakshaNaadhyaam
udyad-bhooshaa-visheshaam-upagata-vinayaam dyota-maanaartha-rekhaam
kalyaaNeem deva gauree-priya mama kavitaa-kanyakaam tvam grrihaaNa 98

idam te yuktam vaa parama-shiva kaaruNya jaladhe
gatau tiryag-roopam tava pada-shiro-darshana-dhiyaa
hari-brahmaaNau tau divi bhuvi carantau shrama-yutau
katham shambho svaamin kathaya mama vedyosi puratah 99

stotreNaalam-aham pravacmi na mrrishaa devaa virincaadayah
stutyaanaam gaNanaa-prasanga-samaye tvaam-agragaNyam viduh
maahaatmyaagra-vicaaraNa-prakaraNe dhaanaa-tushastomavad-
dhootaas-tvaam vidur-uttamottama phalam shambho bhavat-sevakaah 100

********

Leave a Reply

Your email address will not be published. Required fields are marked *