[Sri Datta Stavam] ᐈ Lyrics In Hindi/Sanskrit Pdf | श्री दत्त स्तवम्

Sri Datta Stavam Lyrics in Hindi/Sanskrit

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलं ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामि सनोवतु ॥ 1 ॥

दीनबन्धुं कृपासिन्धुं सर्वकारणकारणं ।
सर्वरक्षाकरं वन्दे स्मर्तृगामि सनोवतु ॥ 2 ॥

शरणागतदीनार्त परित्राणपरायणं ।
नारायणं विभुं वन्दे स्मर्तृगामि सनोवतु ॥ 3 ॥

सर्वानर्थहरं देवं सर्वमङ्गल मङ्गलं ।
सर्वक्लेशहरं वन्दे स्मर्तृगामि सनोवतु ॥ 4 ॥

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनं ।
भक्ताऽभीष्टप्रदं वन्दे स्मर्तृगामि सनोवतु ॥ 5 ॥

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वन्दे स्मर्तृगामि सनोवतु ॥ 6 ॥

सर्वरोगप्रशमनं सर्वपीडानिवारणं ।
विपदुद्धरणं वन्दे स्मर्तृगामि सनोवतु ॥ 7 ॥

जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकं ।
निश्श्रेयसपदं वन्दे स्मर्तृगामि सनोवतु ॥ 8 ॥

जय लाभ यशः काम दातुर्दत्तस्य यः स्तवं ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥9 ॥

इति श्री दत्तस्तवम् ।

********

Leave a Reply

Your email address will not be published. Required fields are marked *